________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | संवेन गुरूणां पार्श्वे लेख संप्रेष्येदं निवेदितं स्वामिन् यदि शोगनाय दीदांनादास्यप्रयोगः
स्तर्हि गवः शून्यस्तु नागविष्यत् गबस्य रत्नाकरोपमत्वात् . शोगनदीदणे हि तवा
ता धनपालपुरोहितो मिथ्यामतितया रुष्टः सन् जूयसी धर्महानि करोति.अथैतवृत्तां॥४०॥
तं विझायाचार्याः शोजनं गीतार्थ ज्ञात्वा शुजदिने वाचनाचार्य विधाय मुनियुगलेन सहोपऽवशांत्यर्थ नायिनीप्रति प्रेषयामासुः, शोजनाचार्योऽपि गुझिया ततो विह. त्य क्रमेण उज्जायन्यां समेतः, तत्र पुरप्रतोली पिहितां दृष्ट्वा रात्रौ बहिरेव स्थितः, प्रातः प्रतित्र मणं विधाय याव-पुरमध्ये प्रविष्टस्तावघ्नपालः संमुखं मीलितः, तेन च धर्मदेषिणा शोजनमनुपलदयेत्यमुपहासवचः प्रोक्तं- गर्दनदंत नदंत नमस्ते ' एवं श्रुत्वा शोगनेन वातरमुपलक्ष्यापि तदुक्तियोग्यमेव प्रतिवचः प्रोक्तं-कपिवृषणास्य व यस्य सुखं ते, इति श्रुत्वा पुनर्धनपालेनोक्तं- कुत्र नवेद्भवदीयनिवासः ' शोगनेनोक्तं-' यत्र नवेनवदीयनिवासः '
For Private and Personal Use Only