________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साम- | सारमस्ति? गुरुभिरूचे भवतः सारन्तं पुत्रदयं विद्यते, तन्मध्यादेकः पुत्रो दीयतां? ए
| तत् श्रुत्वा विप्रो विषादपरः सन् मौनमाधाय स्थितः, गुरवस्त्वन्यत्र विजहुः. श्रय ख वोधः
विप्रो गुरूपकारं स्मरन्नपि तान् प्रत्युपकर्तुमशक्नुवन् शब्यपीडित व कालंगमयन् वि.।। १७०॥
यता कालेन रोगपीमितः संजातः, तदा पुत्रान्यामंत्यावस्थोचितां धर्मत्रियांग्धिाय पि. तरं मानसदुःखेन दुःखितं विज्ञाय पृष्टं, भो तात वञ्चित्ते यद्भवेत्तनिवेदय? तदापि त्रा सर्वमपि वृत्तांतं निवेद्य प्रोक्तं नो पुत्रौ वनोईयोर्मध्ये एकश्वास्त्रिं गृहीत्वामा मनृणं कुरुतं? एतद्वचः श्रुत्वा धनपातस्तु जीनः अन् अधोमुखो व्य स्थितः, तदा शो. जिनेनोचे गोताताहंदीदां गृहिष्यामि त्वमनृणीनव? चेमि च परमानंदं धारय? एन.
सुनवचो निशम्य सर्वधरवित्री देवलोकं गतः, ततो मृतनियां कृत्वा शोजनेन श्रीवर्ध मानमूरिशिष्यश्रीजिनेश्वरसूरिगुरूणां पार्थे दीदा गृहीता. अयधनपालो रुष्टः सन्त दिना देव जैनधर्मदेषी व व. अवंत्यां साधूनामागमनमपि निषिध्वान्. ततस्तत्र यश्री
For Private and Personal Use Only