________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
छाम- नाम राझः पुरोहितो वसतिस्म. तस्य धनपालशोजानाख्यौ हौ पुत्रौ तौ च पामित्या प्रयोगः
दिगुणयुक्तत्वेन राझो बहुमाननीयावतां, अयैकदा तन्नगर्या सिब्सेनाचार्यसंतानी.
याः श्रीसुस्थिताचार्याः, पुस्तकांतरे श्रीनद्योतनसूरिशिष्याः श्रीवर्धमानसूरयोबहुनव्य ॥ १४॥
जनप्रबोधार्थ समागताः, तदा सर्वधरस्यापि तत्र गमनागमनतो गुरुन्निः सह प्रीतिर्जाता, एकदा तेन गुरवः पृष्टाः, स्वामिन् गृहांगणमौ कोटिद्रव्यं निहितमासीत् तदबहथा गवेपितमपि न प्राप्तं. अथ कथं तत्प्राप्तिः स्यात? तदा गुरुभिः किंचिदिहस्य प्रोक्तं यदि लभ्यते तदा किमु? ततः सर्वधरेणोक्तं स्वामिन्नधैं विज्य दीयते. तदा गुरुभिः स्तद्गृहं गत्वा केनचित्प्रयोगेण तत्कालं सर्व मपि द्रव्यं प्रादुष्कृत्य दर्शितं, ततः सर्वध रेण तस्य पुंजदयं विधाय गुरखो विज्ञप्ताः स्वामिन्नध ऽव्यं गृह्यतां? गुरुभिरुक्तं ऽव्येणास्माकं किमपि प्रयोजनं नास्ति, दृशं तु सदपि ऽव्यमस्माभिः परित्यक्तं, विप्रेणोक्तं तर्हि कथमध याचितं? गुरुनिरूचे गृहसारस्याध दीयतां? तेनोक्तं मद्गृहेऽपरं किं
For Private and Personal Use Only