________________
Shri Mahavir Jain Aradhana Kendra
राम | न्यं धर्मे चेतस्यपि न दधार.
प्रवोचः
॥ १८४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यशोभनाचार्य श्वं प्रातरं प्रतिबोध्य गुरुसमीपं गतः, धनपालस्तु षनिर्यतनाति मानः सुखेन सम्यक्त्वादिधर्ममाराधयन् कालं गमयतिस्म. तस्मिन्नवसरे केनचिदुष्टविशेष जोजनृपयोक्तं हे महाराज ! धनपालो जवत्पुरोहितो जिनं विनान्यं कमपि देवन नमति, नृपेणचे एवं तर्हि तत्परीक्षां करिष्ये, पथैकदा गोजराजो महाकालदेवगृहे गत्वा सपरिकरो रुद्रं नमश्चकारः परं धनपालो न रुद्रं नमतिस्म किंतु स्वकरमुद्रिari स्थितं जिनमे नमस्कृतवान् ततो जोजस्तत्स्वरूपं विज्ञाय स्वस्थानमागत्य धूपपुष्पादिपूजासामग्रीमानाय्य धनपालं प्रतीयादिदेश. घो धनपाल ! देवपूजां क्रूवाशीमा ? ततो धनपालो नृपाज्ञया सद्य उत्थाय पूजासामग्रीं च गृहीत्वा प्रथमं वान्या मंदिरं प्रविष्टः ततश्चकितः सन् बहिर्निःसृत्य रुद्र मंदिरं गतस्तवापीतस्ततो विलोक्य सद्यो निःसृत्य विष्णुमंदिरं प्रविष्टः, तत्र च स्वोत्तरीयवस्त्रं परिखडूपेण नि
For Private and Personal Use Only