________________
Shri Mahavir Jain Aradhana Kendra
आत्म
प्रबोधः
॥ ५१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Hala
कोडी | लरका ५१ सगवन्न दुसय २00 खडननया G || तिहुयणचेश्य वंदे | प्रसंखोदहिदीवजोश्व || ४ || पनरसको डिसयाई | कोमी बायाल लरक पडवन्ना ॥ पडती ससहस्स वंदे | सासयजिएपमि तियलोए ॥ ५ ॥ सुगमार्थमिदं न वरं, उदधयो दीपा ज्योतिष्कविमानानि व्यंतरनगराणि च प्रसंख्यातानि तेष्वपि प्रसंख्यातान्येव चैत्यानि संति, तान्यहं वंदे इति गायापंचकार्थः ॥ इह प्राकू करिकूटादीनां यद्दिसंवादिस्थानकत्वमुक्तं तज्जंबूद्दीपप्रज्ञप्त्यादावेषु स्थानेषु चैत्यानामनुक्तत्वात् तथा च तदनुसारिणी क्षेत्रसमासोक्तगाथा- 'करिकूमकुंमदहनश् । कुरुकंच जमलसमवियढेसु || जिनवविसंवार्ड | जो तं जाणंति गीयछा ||१|| ' इति, तथा यत्प्राक् प्रतिचैत्यमष्टोत्तरशतसंख्यान्येव विवानि गृहीतानि तदपि जंबूदीपप्रइत्यनुसारेणैव तथा च वैताढ्य सिद्धायतनकूटाधिकारे तत्सूत्रं - एव णं महं एगे सिधाययणे पन्नत्ते, कोसं व्यायामेणं, कोसं विरकंनेणं, देसूणं कोसं नवं उच
For Private and Personal Use Only