________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याम- | कसद्भावात् . इति प्रथमगाथार्थः ॥ १ ॥ अथ गाथादयेनोक्तचैत्येष्वेव क्रमेण किंवसं. प्रबोधः
ख्या यथा-अबोलोके त्रयोदशशतकोट्य एकोननवतिकोट्यः षष्टिलदाणि च प्रतिमाः
संति, प्रतिचैत्यमशीत्यधिकशतविवस्वीकारात्. तथा तिर्यग्लोके त्रीणि लदाणि त्र. ॥२०॥
योनवतिः सहस्राणि द्वे शते चत्वारिंशच प्रतिमाः संति. कुत श्याह-नंदीश्वररुचककुंमलदोपगतषष्टिचैत्येषु प्रत्येकं चतुर्विंशयधिकशतविसंख्यास्त्रोकारात्, शेषस्थान गतहापंचाशदधिकसप्तविंशतिशतचैत्येषु च प्रत्येकविंशयधिकशतविवस्वीकारात्. तथा उपरिलोके हापंचाशत्कोट्यधिकमेकं कोटिशतं चतुर्णवतिर्लदाणि चतुश्चत्वारिंश त्सहस्राणि सप्त शतानि षष्टिश्च शाश्वतप्रतिमाः संति. द्वादशकल्पगतचैत्येषु प्रत्येक मशीत्यधिकशतविवस्वीकारात्, नवग्रैवेयकपंचानुत्तरगतचैत्येषु च प्रत्येकं विंशय धिकैकशतविवस्वीकारात्. इति द्वितीयतृतीयगाथार्थः ३. अय शास्त्रोक्तमेव सर्वचैत्य| बिंबसंख्याप्रतिपादकं गाथादयं यथा
For Private and Personal Use Only