________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-] संख्येषु पद्मऽहादिषु अशीतिश्चैत्यानि, तथा सप्तति (90) संख्यासु गंगादिमहानप्रबोधः
| दीषु सप्ततिश्चैत्यानि, तथा पंचसु देवकुरुषु पंचसु उत्तरकुरुषु च दश् चैत्यानि, तथा सहस्रसंख्येषु कंचनगिरिषु सहस्रचैत्यानि, तथा विंशति (२०) संख्येषु यमलगिरि षु विंशतिश्चैत्यानि, तया विंशतिसंख्येषु वृत्तवैताढयेष्वपि विंशतिश्चैत्यानि, तथा जंबूशाब्मब्यादिमूलवृददशके दश चैत्यानि संति, तानि च प्रागविसंवादिचैत्यगणनायां गृहीतान्येव, परं तत्परिकरभूताः षष्टयधिकैकादशशतपरिमिता ये लघुजंबादयस्तेषु तावत्संख्यान्येव (११६० ) चैत्यानि संति, तेषामत्र ग्रहणं; तथा द्वात्रिंशत्संख्यासु राजधानीषु द्वात्रिंशचैत्यान, एतद्दिसंवादिस्थानगतसर्वचैत्यसंख्यामीलने द्वे सहस्र अ. टौ शतानि द्वादश चैत्यानि जातानि. एवम विसंवादिविसंवादिस्थानदयगतसर्वचैत्यसंख्या यदा संमीट्यते तदा हात्रिंशत्रतानि पंचसप्तत्यधिकानि नवंति. अथोललो. के चतुरशीतिलदाणि सप्तनवतिसहस्राणि त्रयोविंशतिश्च चैत्यानि, प्रतिविमानमेकै
For Private and Personal Use Only