________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः ।
यात्म- | तीपुत्रवृत्तांतस्तु प्रसिक एव. ए. अथ धर्मरुचिरुच्यते-धर्मे अस्तिकायधर्मे श्रुतध.
मर्मादी वा रुचिर्यस्य सः, एतावता यो जीवो जिनेश्वरोक्तं धर्मास्तिकायादीनां गत्युप
टनकत्वादिस्वान्नावमंगप्रविष्टाद्यागमस्वरूपं वा सामायिकादिचारित्रधर्म वा श्रद्दधाति स ॥३०॥
धर्मरुचितिव्यः १० अत्र हि पृथक् नपाधिभेदेन सम्यक्त्वनेदकथनं शिष्यव्युत्पा दनार्थ. अन्यथा तु निसर्गोपदेशयोरनिगमादौ वा क्वचित्केषांचिदंतवोऽस्त्येवेति. यचेह सम्यक्त्वस्य जीवादचिन्नत्वेनानिधानं तद् गुणगुणिनोः कयंचिढ़ेदज्ञापनार्थ मित्युक्तं दशविधं सम्यक्त्वं. अथ सर्वेष्वपि धर्मकृत्येषु सम्यक्त्वस्यैव प्राधान्यं प्रदर्यते-सम्मत्तमेव मूलं । निदिठं जिणवरेहिं धम्मस्स ।। एगपि धम्मकिञ्च । न तं विना सोहए नियमा ॥ १ ॥ स्पष्टार्था, श्दमत्र ता-पर्य-अस्मिन्नपारसंसारे बहुतरब्रमणेन खिन्नीजूतैनव्यात्मनिस्तावक्तस्वरूपविशुधसम्यक्त्वयुक्तास्वात्ममिर्विधेया, यता विशुद्यात्म चूमौ निहितं सत् सर्वमपि सर्मकृत्यं प्रनासचित्रकरपरिकार्मेत जूमौ चित्र ।
For Private and Personal Use Only