________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥२५॥
प्रबोधः
आत्म- | मरुचिरुच्यते-निगमो विशिष्टपरिज्ञानं तेन रुचिर्यस्य सः, एतावता येन श्रुतज्ञानमर्थमाश्रित्य विज्ञातं जवति सोऽनिगमरुचिर्बोध्यः, श्रुतज्ञानं हि याचाराद्यंगानि यौपातिका पांगानि उत्तराध्ययनादिप्रकीर्णकानीति ६ पथ विस्ताररुचिरुच्यते - वि स्तारः सकलद्वादशांगानां नयैः पर्यालोचनं तेन परिवृडा रुचिर्यस्य सः प्रयमर्थःकद्रव्याणां सर्व पर्यायाः सर्वैः प्रत्यक्षादिप्रमाणैः सर्वैश्च नैगमादिनयप्रकारैर्यथातथं विज्ञाताः संति स विस्ताररुचिर्ज्ञेयः 9. य क्रियारुचिरुव्यते - क्रिया सम्यक् संयमानुष्टानं तत्र रुचिर्यस्य सः एतावता यस्य जावतो ज्ञानदर्शनचारित्राचाराद्यनुटाने रुचिरस्ति क्रियारुचिधव्यः अथ संक्षेपरुचिरुच्यते - संक्षेपः संकोचस्तत्र रुचिर्यस्य सः, विस्तारार्थापरिज्ञानादिति हेतेाः, अयं गावः- यो हि जिनप्रणीत प्रवचनेषु कुशलः सौगतादिकुदर्शनानामनभिलाषी च सन् संक्षेपेणैव चिलातीपुत्रवदुपशमविवेकसंवरानिधपदत्रयेण तत्वरुचिमवाप्नोति स संक्षेपरुचिर्बोध्यः अव चिखा
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only