________________
Shri Mahavir Jain Aradhana Kendra
ग्रात्म
प्रबोधः
॥ २८ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वः यः सिद्धांताध्ययनं कुर्वन् तेनाधीयमानेनैव सिद्धांतेन सम्यक्त्वं प्राप्नोति, प्रसन्न - प्रसन्नतराध्यवसायश्च जवति स गोविंदवा चकवत्सूत्ररुचिर्बोध्यः, यया कश्चिगोविंद नामा शाक्यमताको जिनांगमरहस्यग्रहणार्थ कपटेन यतीनृत्वा खाचार्याणां पार्श्वे सिंघां ताध्ययनं कुर्वाणस्तेनैवाधीयमान सूत्रेण परिणाम विशुद्धिमा उर्जावात् सम्यक्त्वं पाप्य साधु वा सूरिपदं प्राप्त इतीत्थं सूत्ररुचिर्ज्ञेयः ४ .
पथ बीजरुचिरुच्यते - बीजमिव बीजं यदेकमपि नेोत्पादकं वचनं तेन रुचिर्यस्य सः, यथा दि बीजं व मेणानेकबीजानां जनकं जवति एवमात्मनोSपि एकपदविषयिणी रुचिर नेकपदविषयिरुच्यं तराणामुत्पादिका जवति, एवंविधरुचि मानात्मा बीजरुचिरुच्यते यथवा जये तैलविंश्वत् यथा जलैकदेशगतोऽपि तैलविंडः समस्तं जलमा+मति, तथा तत्वैकदेशोत्पन्नरुचिरप्यात्मा तथाविवापोपशमवशादशेषेषु तत्वेषु रुचिमान् नवति स एवंविधो बीजरूचितव्यः. ए. याचिग
For Private and Personal Use Only