________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥ १७ ॥
यात्म | उपदेशरुचिर्बोध्यः २. अथाज्ञारुचिरुच्यते - आज्ञा सर्वज्ञवचनात्मिका तस्यां रुचि - र्यस्य सः, प्रयमर्थः–यो भव्यो देशतो रागद्वेषमोहाज्ञान विवर्जितः सन् केवलया तीर्थंकराद्याया एव प्रवचनोक्तमर्थजातं तथेति प्रतिपद्यते न तु स्वयं बुद्धिहीनत्वात् तथाविधमवबुध्यति स माषतुषादिवत् आज्ञारुचिर्बोध्यः, माषतुषवृत्तांतस्त्वेवं – एकः कश्चिद् गृहस्थो गुरोः पार्श्वे धर्म श्रुत्वा प्रतिबुध्य च दीक्षां जग्राह . परं तथाविधतीवतरज्ञानारदागुरुभिर्बहुधा पाठ्यमानोऽपि एकं पदमात्रमपि धारयितुं च न शक्तोऽभूत . ततो गुरुनिरुक्तं सृतमनेन शास्त्राध्ययनेन त्वं केवलं 'मा रूस मा तूस' इत्येवाधीष्व पथ स मुनिर्बुद्धिहीनत्वात् तद्दाक्यमपि व्यध्येतुमशक्तः सन् तस्य स्थाने 'मापतुषेति' पन् केवलां गुर्वाज्ञामेव प्रमाणीकुर्वन व्यात्मनिंदां च कुर्वन् सभावनया घनघातिकचतुष्टयं विधाय सद्यः केवलज्ञानश्रियं शिश्राय. अयं चाज्ञारु चितव्यः. पथ सूत्ररुचिः प्रोच्यते - सूत्रमंगोपांगादि घ्याचारादिलक्षणं, तेन रुचिर्यस्य सः, प्रयं भा
For Private and Personal Use Only