________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः |
यात्म- ) पंचविधं सम्यक्त्वं. अथास्य दशविधत्वं निरूप्यते.-एतदनंतरोक्तमौपशमिकादिपंचविधं
सम्यक्त्वं प्रत्येकं निसर्गतोऽधिगमतश्च जायमानत्वादशविधं भवति, अथवा प्रझापना
द्यागमोक्तनिसर्गरुच्यादिजेदैर्दशविधं सम्यक्त्वं भवति, तद्यया-निसर्गरुचिः १ नप॥१६॥
देशरुचिः १ बाझारुचिः ३ सूत्ररुचिः ४ बीजरुचिः ५ अनिगमरुचिः ६ विस्ताररुचिः ७ क्रियारुचिः ७ संदेपरुचिः ए धर्मरुचिः १० इति. तत्र निसर्गरुचेः स्वरूपमुच्यते. निसर्गः स्वजावस्तेन जिनोक्ततत्वेषु रुचिर्यस्य स निसर्गरुचिः, अयमयः-जिनदृष्टं यज्जीवादिस्वरूपं तदेवमेवास्ति नान्यथा, इत्येवं यस्तीर्थकरोपदिष्टान् ऽव्यक्षेत्रकाल. चावन्नेदतो नामस्थापनाऽव्यावदतो वा चतुर्विधान जीवादिपदार्थान् परोपदेशं विना जातिस्मरणप्रतिभादिरूपया स्वमत्यैव श्रद्दधाति स निसर्गरुचिळध्यः १ अथोप
देशरुचिः प्रोच्यते-नपदेशो गुर्वादिनिर्वस्तुतत्वकथनं तेन रुचियस्य सः, एतावता | अनंतरोक्तानेव जीवादिपदार्थान् उद्मस्थस्य तीर्थकृतादेर्वा उपदेशेन यः श्रद्दधाति स
For Private and Personal Use Only