________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | तीति. अथ प्रथमतया मुक्तस्य वा सम्यक्त्वादेर्ग्रहणमाकर्ष उच्यते, ते च एकजीप्रबोधः
वस्य एकस्मिन नवे कियंतो नवंतीत्यनिधीयते-तिहि सहस्सपुहत्तं । सयपुहुत्तं च हो विरश्ए ॥ एगनवे धागरिसा । एवश्या हुंति नायबा ।। १० ।। व्याख्या-त्रयाणां नावश्रुत १ सम्यक्य १ देशविरतिनाम्नां सामायिकानामेकनवे सहस्रपृथक्वमाकर्षा नवंति, विप्रभृतिरानवत्यः पृथक्त्वमुच्यते. तया सबविरतराकर्षा एकभवे शतपृथक्वं जवंति, नत्कर्षत एतावंत आकर्षा नवंति, जघन्यतस्तु एक एवेति. अय संसारे स्थितस्य जीवस्य सर्वनवेषु कियंत अाकर्षाः स्युरियुच्यते-तिएहं सहसमसंखा। सहसपु. हुतं च होश विरश्ए । नाणाभवधागरिसा । एवेतिया हुँति नायबा ॥ ११ ॥ व्याख्या-नानानवेषु एकजीवस्य त्रयाणां नावश्रुतादीनामाकर्षा असंख्याताः सहस्रपृथक्त्वं नत्कृष्टा जति, तथा सर्वविरतेराकर्षा नत्कृष्टाः सहस्रपृथक्त्वं भवंति, उव्यश्रु. तस्य तु आकर्षा अनंताः स्युः, दीडियादिमिथ्याविनामपि तत्सनावात. १. इत्युक्तं
For Private and Personal Use Only