________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | मिवासाधारणशोनां विभर्ति, आत्मबुद्धिविना तु किमपि सत्कृत्यं न शोभते. अतो प्रबोधः
नव्यैस्तत्रैव यतितव्यमिति. पूर्वसूचितप्रनासचित्रकृद्दृष्टांतस्त्वेवं
अस्मिन् जंबूद्वीपे नरतक्षेत्रमध्यगतं बहुलरुचिरधवलगृहसुंदरं जिनमंदिरश्रेणि ॥३१॥
विभ्राजितं विविधनागपुन्नागादिपादपोपेतप्रचुरतरोपवनविराजितं साकेतं नाम नगरमासीत्, तत्र निखिलरिपुवृदोन्मूलने महाबलसदृशो महावलो नाम राजा विरराज. अयैकदा श्रास्थानमंमपोपविष्टः स नृपतिविविध देशदर्शकं स्वदूतं प्रतीत्थं पान. नो मम राज्ये राज्यलीलोचितं किमपि वस्तु न ह्यस्ति ? तदा स प्राह स्वामिन् नवधाज्येऽन्यत्सर्वमप्यस्ति परमेका नयनमनोहारिविचित्रचित्रालंकृता राजलीलोचिता चित्रसन्ना नास्ति, अथैतद्वचः समाकार्य अतिकुतूहलपूरितमनस्केन राज्ञा वरमंत्रिणमाहूय त्व रितं चित्रसभां कारयस्वेत्यादिष्टं, मंत्रिणापि स्वामिनियोगं शिरसि निधाय शीघं दी. | घविशालशालोपेता बहुविधरचनाविराजिता महासना निर्मापिता, ततो राझा विमल
For Private and Personal Use Only