________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाम- १ प्रभासाभिधानौ २ चित्रकर्मनिपुणौ द्वौ चित्रकारी पाहूतौ, सा सन्ना चार्वार्धविना प्रबोधः
गेन विनज्य तान्यामर्पिता, मध्ये च यवनिकां दत्वा राझा तावेवमुक्ती. नो युवा
भ्यामन्योऽन्यं चित्रकर्म कदापि न प्रेक्षणीयं, निजनिजमत्यनुसारेण सम्यक् चित्रं ॥३॥
चित्रयितव्यं च. ततो हायपि तो अहमहमिकया सम्यक् चित्रकर्म कर्त्त लगो, एवं च कार्य कुर्वतोस्तयोर्यावत् पएमासा गतास्तावकुसुकेन राझा तो पृष्टौ. ततो विमलेनोक्तं स्वामिन् ! मदीयो नागस्तु निष्पन्नोऽस्ति. तदा राझा मद्यन्तत्रागन्य विचित्र विचि. त्तिचित्रितमद्भुतं भूमिनागं विलोक्य संतुष्टेन सता बहुतरज्व्यादिप्रदानेन तस्योपरि महाप्रसादो विहितः, तदनंतरं प्रनासाय पृष्टं, तदा स प्राह स्वामिन्मया तु अद्यापि चित्रारंनोऽपि न कृतोऽस्ति, किं तु तद् मिसंस्कार एव विहितोऽस्ति. अथ नृपेण स नूमिसंस्कारः को गिति विमृश्य यावन्मध्यस्था यवनिकापनीता तावत्तत्र भूमौ सविशेषरम्यं सुचित्रकर्म दृष्टं, ततो राझा स नणितो रे त्वं किपस्मानपि विप्रतारयसि ? |
For Private and Personal Use Only