________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥७
॥
आत्म- | ष अशोकचंद्र श्वान्योऽपि यः कश्चित्पुमान दिगमनप्रमाणं न करोति स श्चमैह- | प्रबोधः
| लोकिकमपायं प्राप्य परत्र नरकार्तिपात्रतां याति. तस्माद्भव्यांगिजिरेतदुव्रतस्वीकारेऽ.
लसैन जाव्यं. अन नावना-चिंतेषत्वं च नमो । साहणं जे सया निरारंना ॥ विहरंति विप्पमुक्का । गामागरमंमियं वसुहं ॥ १॥ इति चाक्तिं प्रयमं गुणवतं ॥६॥ अथ गुणवतेषु हितीयं नोगोपजोगमानव्रतं जाव्यते. तत्र यः सकृद्ज्य ते स नोगो ऽन्नकुसुमादिः, यस्तु पुनः पुनर्भुज्यते स नपगोगः स्त्रीवस्त्राचरणादिः, तयोर्मानेन नियमप्रमाणेन निष्पन्नं व्रतं भोगोपचोगमानव्रतमुच्यते. तच्च गोजनतः कर्मतश्च ना. वति. तथाहि
नोषणकम्मेहिं उहा । बीयं चोगोवनोगमाणवयं ॥ नोअन सावज्जं । न सग्गेणं परिहर ॥ ॥ तह अतरतो वकार । बहुसावळाई एस नुज्जाई ॥वावी | सं अन्नाशवि । जहारिहं नायजिणधम्मो ॥ ४५ ॥ व्याख्या-हितीयं नोगोपनोग
For Private and Personal Use Only