________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रः
॥ १५६ ॥ ।
म धर्मातपौ दुस्सहै। यदि कोऽप्यव नगरीवास्तव्यजनो मिलति ताई तंप्रति निकटमा पृछामि तस्मिन् समये कोऽपि मिध्यादृष्टिः किंचित्कार्यं विधातुं गहन तत्रायातः, तो ऽपि सन्मुखमिलितं महामंगल उत्तमति साधुं विलोक्यापशकुनं मे जातमिति चिं यन पुरद्वारे स्थितः, तदा तं मिथ्याविनंप्रति साधुना पृष्टं जो यस्मिन् पुरे केन मार्गेणासन्नगृहाणि प्राप्यंते ? तेन चिंतितमेष नगरस्वरूपं न जानाति, ततोऽह मेनं महादुः खे पातयामि येन ममैतद्दुः शकुनस्य फलं न वेदिति एतचिय गपतिस्म जो साधोऽमुना मार्गेण व्रज येन गृहस्थानां गृहाणि सद्यः प्राप्नुया इति. ततः सरखखावः स साधुस्तद्दर्शिते एव मार्गे चलितः परं समागतीविषमोऽपसदृशो यत्र पदमात्रमपि चलितुं न शक्नोति सर्वगृहाणां पश्चागा एव दृष्टिपथे यांति कोऽपि जनः संमुखोऽपि न मिलति तदैतन्मार्गस्वरूपं विलोक्य कोपानलेन प्रज्ज्वलितः स साधुचिंतयतिस्म व्यहो एतन्नगरलोका दुष्टाः, यतोऽमुना पापिष्टेन
For Private and Personal Use Only