________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १५७ ॥
यात्म | निःप्रयोजनमेवाहं एतादृशे दुःखे पातितः, एतादृशा हि दुष्टाः प्राणिनः शिक्षायोप्रबोधः ग्याः, यदुक्तं — मृदुत्वं मृदुषु श्लाध्यं । काठिन्यं कठिनेषु च ॥ भृंगः कृणोति काष्टा - नि । कुसुमानि दुनोति न ॥ १ ॥ ततोऽहमप्येतान् दुष्टलोकान् कष्टे पातयिष्यामीति. एवं विमृश्य कोपाकुलः स साधुः कापि बायाविनि प्रदेशे स्थित्वोवानश्रुतं गणयितुमारब्धवान् तस्य श्रुतस्य मध्ये उद्देगजनकानि सूत्राणि संति, यत्प्रनावाद् ग्रामो वा नगरं वा जनपदं वा सुवसमपि जइसं गवेत् यथ स साधुः कोपेन यथा यथा श्रुतं यस्मि तथा तथा नगरेऽकस्मात्परचक्रादिवार्त्ताप्रादुर्भावात् सर्वेऽपि नगरखोका भीताः शोकाकुलाः संतः सर्व स्वधनधान्यादि त्यक्त्वा केवलं निजजीवितमेव गृहीत्वा प्रतिदिशं नष्टाः, राजापि राज्यं त्यक्त्वा नष्टः, नगरंच शून्यं कृतं. तस्मिन्नवसरे पतनवस्त्रस्खलनपलायनादिजनितक्रिया विविधटुःखैर्दुःखितान्नगरलोकान् विलोक्य कोपान्निवृत्तः साधुश्चिंतय तिस्म, हो किमेतन्मया कृतं ? निःकारण मेवैते सर्वेऽपि लोका दुःखिनः
For Private and Personal Use Only