________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
પ્રયોવઃ
बाम | कृताः परं सर्वज्ञवचनं कथमन्यथा जवेत् ? तस्मात्स्वामिना पाप्रागुक्तं तदेव जातं, म या मुधैव कोपं कृत्वा धुनोत्पद्यमानं केवलज्ञानं हारितमिति तत एवं पश्चात्तापान् कु र्वन् प्रतिकरुणारसम्मः स साधुः सर्वलोकानां स्थिरीकरणाय समुहानश्रुतं परावर्त्तयि॥ १९८ ॥ तुमारब्धवान् तन्मध्ये बहून्याहादजनकानि सूत्राणि संति, यत्प्रजावादुद्दसमपि ग्रामादिकं सद्यः सुवसं स्यात्. व्यथ यथा यथा स तत्सूतं परावर्त्तितवान् तथा तथा प्रमुदिताः सasu लोका नगरमध्ये समागताः, राजापि सहर्षः स्वस्थानं प्राप्तः, जयवार्त्ता सर्वापि टा, स्वस्थीतश्च सर्वलोकः, ततः तपः शोषितशरीरः परमोपशमरसनिमग्नो दमसामुनिस्तत्राहारगृहीत्वैव पश्चाद्दलितः, प्राप्तश्च सविनयं स्वामिसमीपं तदा स्वामिना प्रोक्तं जो दमसार! यद्य चंपायां नगर्यो निदार्थ गवतस्तव मिथ्यादृष्टिवचनात्क्रोधः समुत्पन्न इत्यादि यावदुपशांत कोपस्त्वमिह संप्राप्तः, व्ययमर्थः समर्थः ? स प्राह तथैवेति पुनः स्वामिनोक्तं भो दमसार योऽस्माकं श्रमणो वा श्रमणी वा कषायमुद्दहति
For Private and Personal Use Only