________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥१५५॥
प्रबोधः
आत्म- स दीर्घसंसारं करोति, यस्तूपशमं दधाति तस्य संसारोऽल्पो नवति एतद्दचो निशम्य मुनिः प्राह नगवन् ! मह्यमुपशम सारं प्रायश्चित्तं देहि ? तदा स्वामिना तपः प्रतिपत्तिरूपं प्रायश्चित्तं दत्तं ततो दमसारमुनिः स्वामिसमीपेऽनिग्रहं गृहीतवान् यदा मे केवलज्ञानं न - विष्यति तदाहमादारं ग्रहीष्यामीति एवमनिग्रहं गृहीत्वा दमसारमुनिः संयमेन तपसा चात्मानं जावयन् विचरतिस्म. ततस्तस्य साधोः प्रमादजनितं दोषं निंदतो गमाणस्य च नाध्यवसायेन सप्तमे दिवसे केवलज्ञानं समुत्पन्नं देवैर्महिमा कृतः, तदनंतर दमसारर्षि बहून् जनान् प्रतिबोध्य द्वादश वर्षाणि यावत केवलपर्यायं पालयि त्वा प्रांते संलेखनां कृत्वा सिद्धिं गतः, इति उपशमोपरि दमसारदृष्टांतः, एवमन्यैरपि सम्यक्तित्वनिर्निखिलान्यंतरताप निवारके स्वपरोपकारकार के परमोपशमरसे निमनीयं, यथा परमानंदसुखश्रेणयः समुल्लसेयुः ॥ इति उपशमाख्यं प्रथमलक्षणं ॥ १ ॥ तथा प्रवरतरदेवनरसुखानां परिहारेण केवलं मुक्तिसुखा जिलाषः संवेगः, सम्य
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only