________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
याम- जडे धनमाहात्म्यं पश्य ? पूज्यते यदपूज्योऽपि । यदगम्योऽपि गम्यते ॥ वंद्यते यद
| वंद्योऽपि । तत्पन्नावो धनस्य च ॥५॥ तया हे प्रिये! एतघने गृहमागते सतिबह
निर्ब्राह्मणोजनादिधर्मकृत्यैरेतत्पापं सद्यः परिहरिष्यावहे, ततोऽत्रार्थे कापि चिंता न ॥१६॥
कार्यति. तदा तयापि धनझुब्धया निष्करु णतया तद्दचस्तथेति प्रतिपन्नं. ततो वरदत्ते. न पटहं धृत्वा प्रोक्तं मह्यमिदं द्रव्यादि दीयतां.अहं गवन्नयः पुत्रं दास्यामि. तदा म हाजनेन जणितं यदि त्वं नार्यासहितः पुत्रस्य गलमोटनं कृत्वा देवतायै बलिं दद्यास्तहीदं सर्व तुभ्यं दीयते नान्यथा. वरदत्तेन त सर्व प्रतिपनं. तदा पार्श्वस्थेनेंद्रदत्तेन तां पितुः प्रवृत्तिं श्रुत्वा मनसि चिंतितं अहो स्वार्थ एव संसारे प्रियोऽस्ति. परमार्य तः कोप कस्य वसनो नास्ति. यदुक्तं- वृदं दीणफलं त्यजति विहगा' श्या दि. पुनरचिंति यो दरिद्रो भवति तस्य प्रायः करुणा न भवत्येव. नक्तं च-बुनु | दितः किं न करोति पापं । दीणा नरा निष्करुणा वंति ॥ आख्याहि गद्रे प्रिय
For Private and Personal Use Only