________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१६६॥
म. | स्वामिन् पापागोऽस्माकं पुण्यागो गवतामित्यस्मदचोऽवधार्य सांप्रतं नवद्भिर्न जपनी
यं. तदा राजा तु मौनमाधाय स्थितः, ततो महाजनेन प्रतिगृहं द्रव्यस्योद्ग्राहणिका कृत्वा तेन द्रव्येण कांचनमयः पुरुषो निर्मापितः, पश्चात्तं पुरुषं शकटे संस्थाप्य को टिद्रव्यपत्रिकां च तदग्रे मुक्त्वा नगरमध्ये नद्घोषितं यदि मातापितरौ स्वहस्तेन पुत्र स्य गलमोटनं क वा देवतायै बलिं प्रयोता, तार्ह ताभ्यामयं कांचनमयः पुरुपः को. टिद्रव्यं च दीयते. इति.
अथ तत्रैव नगरे महादरिडो वरदत्तनामा ब्राह्मणोऽस्ति, तन्नार्या रुसोमा, सा निष्करुणा, तयोः सप्त पुत्राः संति. तेन वरदत्तेन तामुद्घोषणां श्रुवा स्वार्या पृष्टा, हे प्रिये लघुपुत्रमिंद्रदत्तं दवा इदं द्रव्यं गृह्यते तर्हि वरं, यतो द्रव्यप्राप्तौ सर्वे गुणा
विष्यति. उक्तं च-यस्यास्ति वित्तं स नरः कुलीनः । म पंडितः स श्रुतवान गु | झः ॥ स एव वक्ता स च दर्शनीयः । सर्वे गुणाः कांचनमाश्रयंति ॥ १ ॥ पुन
For Private and Personal Use Only