________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
योवः
१६१
घाम- | पातयति. यदि राझा मातृपितृन्यां वा वहस्तेनैकं मुनुष्यं हत्वा तद्रक्तेन प्रतोली सि
च्यते तदा सा स्थिरा भविष्यति, नान्यैः पूजावलिनैवेद्यादिभिः, एतद्वचनं श्रुत्वा राजा प्राह यदीहग्जीवववेनेयं प्रतोली स्थिरा मवेत तर्हि अनया प्रतोल्या अनेन नग रेण च मम किमपि प्रयोजनं नास्ति. यदुक्तं-त्रियते किं सुवर्णेन । शोगनेनापि तेन च ।। कर्णन्त्रुटति येनांग--शो हेतुर्निरंतरं ।। १ ॥ तस्माद्यत्राहं तत्र नगरमि. ति. ततो मंत्रिया ईदृशं राझो निश्चयं विझाय सर्वानपि महाजनानाकार्योक्तं जो लोकाः श्रूयतां मनुष्यवधं विनषा प्रतोली स्थिरा न भवति, मनुष्यवधादिकं तु नृपादेशं विना कर्तुमशक्यं, तत्मानवतां विचारे यत्समायाति त कुर्वतु. ततो महाजनेन नृपाग्रे श्रागत्य गणितं, स्वामिन् वयं सर्वमप्येतत्कार्य करिष्यामो अवस्तूिष्णीं कृवा स्थातव्यं. राझोक्तं प्रजाभिर्यत् पापयुवं नियते तस्य षष्टो जागो मामपि समेति त. स्मादेतत्पापकार्ये सर्वथा मेन्निलाषो नास्ति. ततः पुनरपि महाजनेना याग्रहेणोकं
For Private and Personal Use Only