________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोधः
साम- | एवं विचिंत्य राजा सद्यः स्वसैन्यं संमेल्य निजशत्रोर्महाबलस्योपरि प्रस्थितः क्रमेण को तद्देशे गत्वा, संग्रामे च तं जित्वा तत्सर्वस्खं गृहीत्वा महातानंदेन निजनगरसमीपं
संप्राप्तः, ततः प्रवेशसमये महाजनेन महोत्सवे क्रियमाणे बहुसैन्यपस्थितो नृपतिर्या ॥ १६॥
वन्मुखप्रतोलीपार्श्वे समागतस्तावत् सा प्रतोली पतिता, ततोऽपशकुनमिति ज्ञात्वा व्याघुट्य नगरवाह्येऽवस्थितो नूपः, ततो मंत्रिणा तत्कालं तत्स्थाने एव नवीना प्र. तोली कारिता. ___अथ द्वितीयदिने राज्ञः पुरप्रवेशसमये सापि तथैव पतिता. एवं तृतीयदि वसे पि जातं, ततो बहिःस्थित एव तुपतिमत्रिणंप्रति पृष्टवान् . जो जयदेव एषा प्र. तोली कथं पुनः पुनः पतति? अथ केनोपायेन स्थिरा जविष्यति? तदा मंत्रिणा के रितिकंचिन्निमित्तझं पुरुषमापूज्य राज्ञे उक्तं, हे महाराज मया पृष्टेनैकेन नैमित्तिकेनैवमुक्तं अस्याः प्रतोटया अधिष्टायिका काचिद्देवता कुपितास्ति, सा प्रतिदिनं प्रतोली
For Private and Personal Use Only