________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- जिक्रियते, यतो नास्त्युद्यमादिकं, अत एव नियताः सर्वजावा इति.तदा स्वामिनोक्तं प्रबोधः |
यदि कोऽपि पुमान तवैतानि चांडानि अपहरेद्दा विनाशयेद्दा, त्वद्भार्यया सह जोगान
तुंजानोविहरेदातर्हि तस्य वं किं दं दद्याः? तेनोक्तं स्मामिन् अहं तस्य हननादिकं ॥३५॥ कुर्या.तत एवं सद्दालपुत्रं स्ववचनेन पुरुषाकारान्पुपगमं कारयित्वा स्वामिनोचे यःख
| बुनैवं कुर्यात्तस्य त्वं हननादिकं न करोषि, यदिदमुद्यमादिकं नास्ति नियताः सर्वगावाः,
अथ चापराधिनः पुरुषस्य त्वं हननादिकं करोषि, ततश्च यत्त्वयोक्तमुद्यमादिकं नास्ती. त्यादि तन्मिथ्या.
अथवं स्वामिनोक्ते सति स सद्दालपुत्रः प्रतिबुछः सन् सद्यः स्वामिनं वंदित्वा स्वामिनः सर्वमपि धर्म श्रुत्वा हृष्टः सन् अानंद श्व दादश व्रतानि जग्राह. नवरं 5. | व्यादिसंख्या प्रारदर्शिता सैषा बोध्या. ततः स निजगृहमागत्य स्वनार्याप्रत्यपि तवृत्तांतं निवेद्य तथैव व्रतानि ग्राहयामास. तहिनादारन्य च स शुरुश्रावको वनव. अथै
For Private and Personal Use Only