________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥३५शा
आत्म- | कदा गोशालकस्ता वार्ता श्रुत्वा तं सदालपुत्रं जिनधर्माच्चालयितुं स्वधर्म चानयितु. प्रबोधः
माजीवकसंघपस्थितस्तन्नगरेऽजीवकसयामागत्य स्वमादिकं निक्षिप्य कियद्भिरजीवकैः सह सद्दालपुत्रसमीपमागतः. तदा स श्रावस्तमागतं दृष्ट्वा आदरसत्कारादिकमकुर्वाणस्तूष्णीकस्तस्थौ. ततः स गोशालकस्तेनाऽनाऽियमाणः सन् पीउफलकाद्यर्थ त स्याग्रे श्रीवीरस्वामिनो गुणोत्तनं करोतिम. तो देवानुप्रिय श्ह महामाहना महागोपा महासाचाहा महायमेकका महानिर्यामका समा तासन् ? महालपुत्रेणोक्तं जो देवानुप्रिय एतादृशाः के? गोशाोनाक्तं श्रीमंतः श्रमणा जगवंतो महावीरस्वामिनः.पु नः श्राछेनोक्तं ते कयमेतादृशोपमाधारकाः ? तदा गोशालेनोचेन्नोसदालपुत्र श्रीमहावीरस्वामिनोऽनंतझानादिधारकत्वेन चतुःषष्टिसुरेः पूजितत्वान्महामाहना नच्यं ते, तथा वाटव्यां वासं शप्नुवतो वहून जीवान् धर्ममयेन दमेन सम्यक् रदंतो निणमहावाटिकां च प्रापयंतः संतो महागोपा नच्यंते.
For Private and Personal Use Only