________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- र्थ सूर्योदयादनंतरं घटीपट्कात्परतः परिपूर्ण प्रहरदयं यावत्प्रत्यहं अष्टलदाधिकैककोटि
संख्याः सौवर्णकाः प्रदीयंते. यदुक्तमावश्यके–एगा हिरमकोमी । अठेव प्राणुणगा प्रबोधः
सयमहस्सा ॥ सूरोदयमाश्यं ।।दज्ज पायरासीन ॥ १॥ तिणेवयकोमीसया ।अ॥३६॥
घासीयं च हुंति कोमीन । असीयं च सयसहस्सा । एवं संवबरे दिन्नं ॥ २॥अथ दानसमयोद्भवाः षडतिशया दयते-यदा सौवर्णमुष्टिं भृत्वा प्रर्दानं ददाति तदा सौधर्मेद्रस्तद्दक्षिणे करे महाशक्तिं स्थापयति ततो मनागपि खेदोत्पत्तिन जायते. ३हानंतवीर्यसंपन्नस्य जगवतः करे इंडेण शक्तेः स्थापनमयुक्तमितिन शंक्यं, जगवतो. ऽनंतबलत्वे सत्यपि इंऽस्य तदकरणे स्वकीयचिरंतनस्थितेजक्तेश्च जंगप्रसगात्, त. स्मादनादिस्थितिपरिपालनाय स्वाक्तिदर्शनाय चेंऽस्य तत्करणं युक्तमेवेत्यलं प्रपंचे
न १. तथेशानेऽः स्वर्णरत्नमयों यष्टिं गृहीत्वांतरा गृह्णतोऽपरान सामान्यसुरान् वजेय. | न यद्येन लन्यं तत्तस्मै जिनहस्तादापयन् प्रमो मह्यं देहीति लोकान् शब्दं कार-/
For Private and Personal Use Only