SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥ ४११ ॥ श्रात्मपि शुचयोः शाश्वता वातपित्तकफशुक्रशोणिताश्रया अमनोझा विरूपमूत्रपुरोषपूर्णा दुधोवासनिःश्वासा बुधजननिषेविताः साधुजनस्य गर्हणीया अनंतसंसारवर्डनाः कटुकफलविपाकाः संति. प्रबोधः Acharya Shri Kailassagarsuri Gyanmandir एतदर्थे कः स्वजीवितं विफली कुर्यात् ! ततो मातापितराविवं विषयानुलोमैर्वहु निर्वचनैस्तं खोजयितुमशक्नुवंतो विषयप्रतिलोमैः संयम जयोपदर्शकैर्वचनै रेवमृचतुः, हे पुत्र नै प्रवचनं सत्यमनुत्तरं शुद्धं शल्यकर्त्तनं मुक्तिमार्गरूपं सर्वदुःखनाशकं चास्ति, यत्र स्थिता एव जीवाः सिद्ध्यंति, परमेतल्लोदमयच एकचर्वणमिवातिदुष्करं वाझुकावल व निरास्वादं जुजान्यां महासमुद्रवदुस्तरं पुनर्यदेतत्प्रवचनं तत्तीखादिक्रमितव्यं, तथा रज्ज्वादिनिवधमहाशिलादिकं हस्तादिना धारयितव्यं, तथा सिधाराव्रतमासेवितव्यं पुनः साधूनामाधाकर्मिकौदेशिकादि जोक्तुं न कल्पते. तुपुत्र सर्वदा सुखसमुदितो न कदापि दुःखसमुदितोऽत एव त्वं शीतोष्णकु For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy