________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥ ४१० ॥
यात्म | रस्वरूपमुक्तं तन्मानुष्यकं शरीरं खलु दुःखायतनं विविधव्याधिशतनिकेतनमस्थिकष्टो तिं रास्नायुजालसंवेष्टितं मूत्रिकानडमिव दुर्बलं यशुचिपुलसंक्लिष्टं शटनपतनविध्वंसनधर्म पूर्व वा पश्चादवश्यं त्याज्यं भविष्यति नः कोऽत्र शरीरे धीमान् रज्यति, ततो मातापितरौ पुनरूचतुः हे पुत्र इदं ते पितामहप्रपितामहादिन्य खागतं विपुलधन कनकरत्नमणिमाक्तिकशंखप्रवालप्रभृति स्वायत्तं प्रधानं द्रव्यं विद्यते यत्सप्तमं पुरुषं यावद य दीनादिन्यो दीयमानमपि स्वयं जुज्यमानमपि च न दयं यानि. तदेवंविधमेतद्व्यं स्वया सम्यगनु नूय स्वसमानरूपलावण्यादिगुणशालिनीः स्वमनोऽनुगामिनी राजकन्याः परिणीय तानिः सममनुनानि सांसारिककाम जोगसुखानि उक्त्वा पश्चात्प्रवज्यां गृह्णीथाः, ततः कुमार उवाच - जो व तात यद्भवद्भयां द्रव्यादिस्वरूपमुक्तं तद् द्रव्यं खलु प्रमिजल चौरराजदायादप्रभृतीनां बहूनां साधारणमध्रुवमशाश्वतं पूर्व वा पश्चादावश्यं त्याज्यं भविष्यति तथा मानुष्यकाः काम जोगा अ
For Private and Personal Use Only