________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-| दे स्थितर्यो धमिलि वा एकढकया त्रासितः सन् स ततः पलाय्य ऊोत्पातेन प्रा. प्रबोधः
कारमारुह्य बहिः पतन योधैर्धतः, प्रातःकाले च तैरणयाय समर्पितोऽनयकुमारेण च
राज्ञे दत्तः, ततो राझा तं चोरितऽव्यरहितं दृष्ट्वा त्वं कोऽसीति पृष्टे सति स प्राह हे ॥१०॥
राजन्नहं तु शालग्रामवासी दुर्गचंडो नाम राजकरदायी कृषीवलोऽस्मि, श्ह किंचित्स्वकार्य कृत्वा रात्रौ रूग्रामाय चलिस्तत्र वद्योधै पितः सन् जीत्या वप्रमुवंध्य बहिः पतन्नमीविटेश्चौराधया धृतोऽस्मि.
प्रय हे विचरा त्वं विचारय? अहं चौरश्चेन्मां निग्रहाण? यद्दा मयि हते सति प्रयकुमारो जीवति तर्हि तथा कुरु ? इति तद्दचो निशम्य पतिस्तं दृढबंधं विधाय प्रत्ययात्र तत्र ग्रामे निजभृत्यं प्राहिणोत. स ग्रामस्तेन चौरेण पूर्वमेव संकेतितोऽत्, यतोऽसावन्यां महीं मुष्णन्नपि तस्य ग्रामस्य पालकः पोषकश्च विद्यते, तत गवा रूपमृत्येन तहाती पृष्टः सन् सकलोव ग्रामो जमाद सत्यमत्र
For Private and Personal Use Only