________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | परं चरणशल्योधरणसमये श्रुतां वीरवाणी दुरुरंशल्यमिव मन्त्रानो नित्यं चिते दुनो. प्रबोधः
तिस्म. अय निरंतरं सकलेऽपि नगरे तेन मुष्यमाणे सति अत्यंतदु खितो लोकोऽव.
सरे राजानंप्रति स्वदुःखं निवेदितवान् . राजा पे मरवचनै कमावास्य ततारकं प्रा. Inven ह अरे चौरनिग्रहेण लोकरदां किं न करोषि? सोप्यूचे हे देव रौहिणेयो नामाब
तिदुर्ग्रहः कश्चित्तस्करः प्रादुतोऽस्ति, तन्निग्रहार्य बहव उपायाः कृताः, परं केनाप्युपायेन स धर्तुं न शक्यते, अय देवः स्वयमेव निजां तलारदतां गृह्णातु? इति तेनो. ते सति राजा अजयकुमारसन्मुखं पश्यतिस्म. स प्रोचे हे तात सप्तदिनमध्ये चौरंसमानयामि, नो चेत्किं बहक्तिचिर्नवद्भिश्चौरस्य दडेनाहं दंड्य इत्युक्त्वानयकुमारः सर्वचौरस्थानानि यत्नेन पश्यन्नपि क्यापि तस्करं न लेभे. ततः षष्टे दिने संध्यायां नग स्मध्ये लोकं कोलाहलान्निवार्य वाढहिः सर्वतो नटानमुंचत् . तस्मिन् दिनेऽपशकुनैरितोऽपि स चौरो नगरमध्ये प्रविश्य यावत्कस्यापि गृहे चोर्यमारब्धवान् तावत्पदेप
For Private and Personal Use Only