________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- पापरुचय एव जीवास्ताम्हिंसाकारका नक्ताः संति, न तु शुगपरिणामा जिनगृहाप्रबोधः
दिकारकाः श्राघा अपोति. यत्पुनस्तैरुक्तं प्रतिमाया एकेडियदलत्वेन तइंदनाद्ययुक्तमित्यादि तत्रैवं वक्तव्यं-श्रीजिने जैस्तु जिनबिंबानि जिनप्रतिमाशब्देनोचारितानि,
तद्देवगृहाणि च सिहायतनशब्देनोचारितानि, ततो यूयं जवनमणयमवगणय्य कि ॥५३॥
मर्थमीकठोरवचनं वदय ? किंच युष्मानिरपि दिक्संमुखी बूय वंदनादि क्रियते सा दिक्तु अजीवरूपास्ति, ततः किं भवन्मते तदजिभुखीनवनेनेति ? यदि दिखंदनसमयेऽस्माकं मनसि सिघादयः संतीति यूयं वदिष्यय तर्हि जिनप्रतिमावंदनकालेऽपि मनसि सिघादयः संति हावापेदया, न्यायस्योजयत्र समानत्वात् , ततो न कथमपि तनिषेधः कर्तुं युक्तः. अन्यच्च सूत्रे गुरूणामासनस्थाशातना वर्जनीया प्रोक्तास्ति, त. दासनं तु पट्टादि अजीवरूपं विद्यते, परं गुरुसंबंधितया स्थापितत्वात्तस्य यो बहुमा. नादिः क्रियते स तत्वतो गुरूणामेव भवति, तहऊिनप्रतिमानामपि बहुमानादिवस्तु
For Private and Personal Use Only