________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ ५३१ ॥ |
यात्म | मंबंधः पुनर्यथा व्रणच्छेदनसमये प्राणिनां वेदना संभवे ऽपि प्रांते महासुखं समुत्पद्यते, तथा पूजायामपि स्वल्पमावारंने सत्यपि परिणाम विशुद्ध्वा क्रमेण परमानंदपदप्राप्तिर्जायते. ननु यद्येवं तर्हि साधुईव्यपूजां किं न कुर्यात् ? इति चेदुच्यते
प्रबोधः
so पूजा हि रोगिणा मौषधमिवारं ममानां प्राणिनां महोपकारकारिणी विद्य ते, यतः सा तेषामेव योग्या, न पुनः सर्वारंभविमुक्तत्वेन निरोगतानां साधूनां, यत एव च तेषामनुकंपादानादिकमप्यागमे जिनैर्नानुज्ञातमिति यत्तु दशमांगे धर्मार्थादिहेतो हिंसाकर्तुर्मदबुद्धित्वमुक्तं तवायं गावः - सिद्धांते किल देशविरतिः श्रावको बालपंडितः प्रोक्तोऽस्ति, न त्वेकांतपंडितस्ततस्तस्यापि देशतो बालत्वमस्त्येव, यतः सांसारिक कार्येषु प्रवर्तमानस्य तस्य व्यपूजादिधर्मकार्यनिषेधः कथं स्यादिति विवेकिभिर्नान्यं. या यास्तामेषा युक्तिः, किंतु पापाचारनरानाश्रित्येवेदं मंदबुद्धित्वमुक्तमस्ति न त्वन्यान, यतस्तत्रैव हिंसाकर्तुर्द्वारे शौक रिकमत्स्यवधायशुनपरिणामाः
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only