SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म-णे हि न कोऽपि हिंसादोष प्रबोधः _ यत्र हिंसा तत्र न जिनाज्ञेत्येवमुच्यते चेत्तर्हि साधूनां प्रतिक्रमपविहारादावपि जिनाझा न स्यात्तत्रापि जिनाझायाः संनवात, तस्मादयं श्रु तव्यवहारोऽस्ति यल्लाजनिमित्तं निवद्यपरिणामैर्यतनया च प्रवर्तन तत्र न ता. ॥३०॥ हकर्मबंध इति, अयं चार्थः श्रीमद्भगवत्यंगेऽष्टादशशतस्याष्टमोदेशके विस्तरतो बो. ध्यः, तत्र हि गावितात्मनोऽनगारस्य युगमात्रदृष्ट्या प्रेक्ष्य प्रेक्ष्य गमनं कुर्वतश्वरणतले कुर्कुटकुलिगादिवालश्चेन्द्रीयेत तर्हि तस्य हिंसापरिणामाऽनावादीर्यापथि. क्येव क्रिया भवेन्न तु सांपरायकीत्याद्यधिकारोऽस्तीति. यश्च पूजायां पुष्पाद्यारंनो दृश्यते तस्य तु औपचारिकत्वात्सद्भावेन परिहारोभवति, किंच यथा मुनीनां जलोत्तारणसमये जलोपरिकरुणारंगोभवति तथा श्रावकाणामपिजिनपूजायां पुष्पायुपरि करु. णापरिणामो जवतीति हिंसानुबकविष्टपरिणामाऽभावात्साधूनाभिवतेषामपि न तदादुष्क For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy