________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥एश्णा
थात्म-) नवद्भिः सा कथं हिंसायां गण्यते? अन्यच्च सूत्रकृदंगेऽनर्थदंडाधिकारे ‘नागहेऊ नू
यहेळं' इत्यादिपाळे नागतयदादिहेतुपूजाया हिंसात्वमुक्तमस्ति, न पुनर्जिनपूजायाः, यदि तस्या थपि हिंसात्वं स्यात्तर्हि सूत्रे जिणहेर्नु' इत्यपि पठेत्, तत्तु न दृश्यते, इति कथं सूत्रवचनमुडाप्य वचनं खीक्रियते ? इति. यत्पुनस्तैरुक्तं जि. नपूजायां षटकायारंगसंजवात् श्रावकैः कथं तदाचरणं क्रियते ? ति. तत्रैवं वक्त व्यं जिनधर्मस्याऽनेकांतरूपत्वात्सम्यक्त्विनामेकांतपक्षाहो न भवति, अत एव झानत्रयवतापि मल्लिनाथ जिनेन पएिमत्राणां प्रतिबोधनाय स्वर्णपुत्तलिकायां प्रत्यहं कवलप्रक्षेपः कृतः, सुबुध्मिंत्रिणा वस्वामिनृपप्रतिबोधाय परिखाजलपरावतः कारितः, पुनरप्यागमेषु बहुहस्त्यश्वरथपदातिप्रभृतिपरिकरोपेतकूणिकादिनृपसमाचरितजिनवंदना दिमहोत्सवः प्रतिपदं श्रूयते, एतेषु कार्येषु च बही हिंसा जाता, परं तस्यालानकार | णत्वाद्गणना न कृता, ततश्च जिनाझामाश्रित्य सम्यग्यतनया नक्त्या च सक्रियाकर.
For Private and Personal Use Only