________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-। मोदफलत्वं विज्ञाय वितथेषु यदृचया वादिनां वचनेषु कथं विश्वासः क्रियते? इति. प्रबोधः
पुनः पूजामाश्रित्य तैरुक्तं नगवता हिंसा निषिघास्ति. अतः सा कथं समाचर्यते?
ति. तत्रैवं वक्तव्यं अस्माभिः क निगद्यते हिंसा कर्त्तव्येति ? परं जगवता जिनपूजा ॥५२
कुत्रागमे निषिछास्ति ? तहदत? यागमे तु प्रत्युत सप्तदशविधा पूजा बहुषु प्रदेशेषु विधेयतयोक्तास्ति. किंच श्रीप्रश्नव्याकरणसूत्रे प्रयमसंवरदारे यानि अहिंमा. याः षष्टिनामानि (६०) प्रोक्तानि तेषु पूजा गृहीतास्ति. तथाहि-निवाणं १ निव्वु२२ समा२३ संती ४ इत्यादि यावत् जलो ४६ आयतणं ४ जयण ४ मप्पमान ४७ पासासो ५० विसासो ५१ अभने ५२ सवस्सवि अनाघा ५३ चोक २४ प. वित्ती ५५ सुइ ५६ पूया ५७ विमलप्पनास निम्मलतरित्ति ६० एवमाणि निययगुणनिम्मियाश् पवऊवनामाणि होति, अहिंसाए जगवईएत्ति. हा हिंसानामसुजमशब्देन पूयाशब्देन च देवपूजा गृहीतास्ति. यजनं यज्ञ इत्यादि व्युत्पत्तेः, ततो
For Private and Personal Use Only