________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भयोधः
॥३३॥
यात्म-) तः सिखानामेव. तथा पुनः सुधर्मसजायां जिनदंष्ट्राः संति, तासां चाजीवस्कंधरूप
त्वेऽपि सिघांते वंदनीयत्वं पूजनीयत्वमनाशातनीयत्वं च प्रोक्तमस्ति, ततो जिनमुद्राया वंदनादियोग्यत्वे कः संदेहः? तथा पंचमांगस्यादौ ' णमो बंभीए लिवीए' इति वाक्येन सुधर्मास्वामिभिः स्वयमपि श्रदरविन्यासरूपाया लिपेर्यदि नमस्कारो विहि. तस्तर्हि तदचनानुसारिणां प्राणिनां लिपेखि जिनप्रतिमाया अपि नमस्करणे को दोषः संसज्यते ? स्थापनात्वस्योगयत्र समानत्वात् , किंच यदा त्रैलोक्यस्वामिनो नग. वंतः समवसरणे स्वमूलरूपेण पूर्वाभिमुखीय सिंहासने उपविशति, तदा देवास्तकालं जगवत्समानाकारमेव प्रतिबिंबत्रयं विधाय शेषासु दिक्षु सिंहासनोपरि स्थापयंति, तस्मिंश्वावसरे सर्वेऽपि साधुश्रावकादयो जव्यजनाः प्रदक्षिणादानपूर्वकं तदंदनादि कुर्वति, दं च सकलजैनमतप्रसिधमस्ति, ततश्चैवं ज्ञायते, यया जगवता दानादिधर्मप्रवृत्तिर्दर्शिता, तथा स्वस्थापनाया अपि स्वस्यैव वंदनादि योग्यत्वं दर्शितं, अ.
For Private and Personal Use Only