________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | वैयावृत्यं कुरुत ? यदुतायं मुनिनवांतकर एवेति. ततस्ते स्थविरा जगवता वीरस्वामि
ना एवमुक्ताः संतः प्र वंदित्वा नत्वा जगवडाक्यं विनयेनांगीकृत्यातिमुक्तककुमारश्र प्रबोधः
मणमखेदेन संगृह्णतिस्म यावद्वैयावृत्यं कुर्वतिस्म. ततोऽतिमुक्तकमुनिरपि तत्पापस्था॥१६॥
नमालोच्य विविधतपश्चर्यादिना संयमं सम्यगाराध्य प्रांते अंकृत्केवलीय सिहं जगाम. अयं संबंधोंतकृदशानगवत्यंगायनुसारेणोक्तः ॥ इति बालदीदायामतिमुक्त कमुनिवृत्तांतः ।।
तथा षष्टेः सप्ततेर्वा वर्षे त्यः परतो वृछोऽनिधीयते, तस्यापि समाधानादि कर्तु मशक्यमतो दोदा नहवं. यउक्तं-उच्चासणं समीहश् । विणयं न करे गवमुत्व हश् ॥ वुढो न दिकियो । जश् जान वासुदेवेणं ॥ १॥ श्यादि, दं च वर्षशतायुष्कंप्रति दृष्टव्यं. अन्यथा तु यस्मिन् काले यदुत्कृष्टमायुस्तदशधा विगज्याङ्मन| वमदशमागेषु वर्तमानस्य वृछत्वमवसेयं ५. तथा स्त्रीपुंसोजयाशिलाष) पुरुषाकृतिः
For Private and Personal Use Only