SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म- स्वामिसमीपमागत्य वंदनां कृत्वा प्रव्रजितः, स्वामिनापि पंचमहावतग्राहणापूर्वकं क्रि. याकलापादिशिक्षणाय गीतार्थस्थविरेभ्यः समर्पितः, ततः प्रकृतिको विनीतोऽति मुक्तको नाम कुमारश्रमण एकदा महावृष्टौ निपतंत्यां कदायां प्रतिग्रहकं रजोहरणं ॥४१॥ च समादाय बहिः संपस्थितः, तत्र च जलवाहं वहमानं दृष्ट्वा बालावस्थावशान्मृत्तिकया पालिं बध्वा नौवाहको नावमिवासौ प्रतिग्रहकं नौका ममेयमिति संकटप्य तत्र प्रवाहयन रमतेस्म. तदा स्थविरास्तदीयाऽत्यंतानुचितां तां चेष्टां दृष्ट्वा तमुपहसंत श्व जगवत्समीपमागत्य भगवंतमेवं पप्रच्युः स्वामिन् नवदंतेवासी अतिमुक्तको नाम कुमारश्रमणः कतिचिनवग्रहणैः सेत्स्यति ? जगवता गणितं जो आर्या मदंतेवासी अतिमुक्तकसधुरनेनैव नवग्रहणेन सेत्स्यति, तस्मान्नो आर्या यूयमतिमुक्तककु मारश्रमणं मा हीलयत ? मा निंदत ? मा गर्हवं ? मावमन्यध्वं ? किं तु जो | देवानुप्रिया यूयमेनमखेदेन संगृहीत ? अखेदेनोपगृह्णीत ? तथा नक्तपानविनयैरस्य | For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy