________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | दणेषु कामेषु जातो गंधरसस्पर्शलदणेषु भोगेषु च वृधिमुपगतो न पुनः कामगो
गेषु मित्रझातीयस्वजनसंबंधिषु चानुलिप्तो भवति. किंत्वसौ संसारगयोहिमः सन् जा प्रबोधः
वतां पार्श्वे दीदां गृहीतुमिबति, तस्मादयं भवन्य एतां शिष्यनिदां दद्मो भवंतोऽप्ये॥४१४॥
| तां प्रतीबंतु? स्वामिना गणितं यथा सुखं देवानुप्रिय मा प्रतिबंधं कुरुन? ततो ऽनिमुक्ताकुमारो जगवदचनं श्रुत्वा हृष्टः सन् जगवंतं त्रिःप्रदक्षिणीकृय नवा चोत्त रपूर्वस्यां दिशि अपक्रम्प स्वयमेवानर गमाव्यालंकारान् विमुंचतिम. तदा माता हंसलदणेन पटशाटकेनाजरणादिकं गृही वा नेत्रा यामशूणि विमुंचती अतिमुक्ता कुमारमेवमवादीत हे पुत्र प्राप्तेषु संयमयोगेषु त्वया प्रयत्नः कार्योऽप्राप्तानां संयमयोगानां प्राप्तये घटना कार्या. पुनः प्रव्रज्यापालने स्वपुरुषत्वाचिमानः सफलः कार्यः, प्रमादस्तु न कार्य इति. _____ ततो मातापितरौ जगवंतं नत्वा सपरिकरी स्वस्थानं गतो. तदनंतरमनिमुक्तकः
For Private and Personal Use Only