________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म | दातिमुक्तककुमारः स्नानविलेपनवस्त्राचरणादि नूषितशरीरो मातापितृप्रभृतिबहुपरिवारपवृतो महाशिविकामारुह्य विविधवा दिवादिध्वनौ जायमाने यदा पुरमध्ये निर्जगाम तदा बहवो द्रव्यार्थिनो जट्टादिजना मनोज्ञवाली निखिमाशिषं दः, हे राजकुमार त्वं धर्मेण तपसा च कर्मशत्रून् जय जय ? पुनर्हे जगदानंदकर ते न जुयात् ? पुनस्त्वमुत्तमैर्ज्ञानदर्शनचारि त्रैर जितानींद्रियाणि जय ? जितं च साधुधर्म सम्यक् पाल य? पुनस्त्वं निर्विघ्नेन सिद्धिस्थानं प्राप्नुहीति ततोऽतिमुक्तककुमार श्वं याचकजनैः स्तूयमानः पौरनरनारीचिश्च सादरं विलोक्यमानोऽर्थिजन्यचेप्सितं दानं ददानः पु
॥४१३॥
हिर्निर्गत्य यत्र वीर स्वामी समवसृतस्तत्रागत्य शिबिकात उत्तीर्णः ततो मातापितरौ तं कुमारमग्रे कृत्वा श्रीवीरस्वामिसमीपं समागत्य वंदनादिपूर्वकमेवमूचतुः स्वामि न् व्ययमतिमुक्तककुमारोऽस्माकमिष्टः कांत एकः पुत्रोऽस्ति परं यथा कमलं पंके जा - यते जले च संवर्द्धते, न पुनः पंकजलाभ्यामवलिप्तं भवति, तथायमपि शब्दरूपल
For Private and Personal Use Only