SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥ १०६ ॥ प्रबोधः आत्म- । देशविरतिर्येषां विद्यते ते देशविरताः श्रावका उच्यंते, यतो द्विविधाः श्रावका वि रता प्रविरताश्च तत्र विरताः प्रतिपन्नदेशविस्तय यानंदादयः, त्र्यविरता - गीकृतदायिक सम्यक्त्वाः सत्यकिश्रेणिककृष्णादयः, इति इह प्रकाशे च प्रति पन्नदेशविस्तीनां श्रावकाणां स्वरूपमभिधेयं, तन्निरूपणाय तावत् श्रावकत्वस्य योग्यतानिये एकविंशतिगुणास्तेऽनिधीते - धम्मरयणस्स जुग्गो । यरखुद्दो रूवं पगइसोमो || लोगपियो कुरो । जीरु यसको सद किन्नो ॥ १ ॥ लाबुदयालु | मनोसोमदिहि गुणरागी || सक्कढ सपरकजुतो । सदीददंसी विसेस||२|| बुढाग विणी । कयन्नु पहियत्रकारीय ॥ तह चेव लकलको । इवसगुणो वसो || ३ || व्याख्या - परतीर्थिकप्रणीतानां सर्वेषामपि धर्माणां मध्ये प्रधानत्वेन यो रत्नमिव वर्त्तते स धर्मरत्नं, जिनप्रणीतो धर्मो देशविरत्यादिरूपः शुभाचारस्तस्य योग्य उचितः, इहकस्वरूप एव श्रावको नवति, तद्यथा - प्र. Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy