SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः यात्म-| णं तेषां संजवतीति ७. यत्तु सिखानामनंतसुखत्वं गीयते तद्देदनीयकर्मापगमान्मोह नीयकर्मापगमाहा जायमानत्वादव्याबाधस्वरूपं सम्यक्त्वस्वरूपमेव वा बोधव्यमित्युक्ताः सिगुणाः, तदेवमन्निहितं सकलमंगलमयं परमात्मतास्वरूपं. श्चं स्वरूपं परमात्मरू पं । निधाय चित्ते निवद्यवृत्तः ॥ सध्यानरंगाकृतशुसिंगा। जंतु सिधि सुधियः ॥५६॥ समृद्धिं ॥१॥ जगवत्समयोक्तीना-मनुसारेणैष वर्णितोऽस्ति मया ॥ परमात्मत्व विचारः । शुकः स्वपरबोधकृते ॥॥ ॥ इति श्रीजिनसक्तिसुरींऽचरणारविंदसमाराधकः श्रीजिनलाजसूरिभिः संगृहीते यात्मप्रबोधग्रंथे परमात्मनो नाम चतुर्थः प्रकाशः समाप्तः ॥ श्रीरस्तु ॥ नरेंद्रदेवेऽसुखानि सर्वा-एयपि प्रकामं मुलनानि लोके ॥ परं चिदानंदपदै. For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy