________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प
आत्म- दशमुहूर्त्तमध्ये एव तत्र जीव नत्पद्यते, न तु परतः, स चोत्पत्तिप्रथमसमये तदैवैकत्र मिलितं पितुः संबंधि शुक्रं मातुः संबंधि शोणितं चाहारत्वेन गृह्णाति अयमेव च
नजयाहार नच्यते, स चापर्याप्तावस्थायां भवति, ततो यदा पर्याप्तो भवति तदा त
स्य गर्नस्थस्य लोमाहार एव स्यात् , अथ तजीवाश्रितं शुक्रशोणितद्रव्यं सप्तदिना. ॥शन्शा नि यावत्कललं जवति, तत सप्तदिनानि यावबुबुदस्वरूपं भवति.
ततः प्रथममासे कपलप्रमाणा मांसपेशी जायते, द्वितीयमासे सैव घना मांसपीडिका जवति. तृतीयमासे मातुर्दोहदं जनयति, चतुर्थेमासे मातुरंगानि पीड्यति, पंचमे मासे स जीवस्तस्या मांसपिंडिकातोंकुरवत्पाणिदयं पादद्वयं मस्तकं चेत्येतान पंचावयवान निष्पादयति, षष्टे मासे पित्तं शोणितं च निष्पादयति, सप्तमे मासे सप्त शतानि स्नसाः पंचशतानि मांसपेशीनवधमनीनाडीविशेषान सार्वत्रिकोटिरोमकूपांश्च निष्पादयति. अष्टमे मासे ईषदूननिष्पन्नो जवति, नवमे मासे च सुनिष्पन्नसमस्तां
For Private and Personal Use Only