SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प आत्म- दशमुहूर्त्तमध्ये एव तत्र जीव नत्पद्यते, न तु परतः, स चोत्पत्तिप्रथमसमये तदैवैकत्र मिलितं पितुः संबंधि शुक्रं मातुः संबंधि शोणितं चाहारत्वेन गृह्णाति अयमेव च नजयाहार नच्यते, स चापर्याप्तावस्थायां भवति, ततो यदा पर्याप्तो भवति तदा त स्य गर्नस्थस्य लोमाहार एव स्यात् , अथ तजीवाश्रितं शुक्रशोणितद्रव्यं सप्तदिना. ॥शन्शा नि यावत्कललं जवति, तत सप्तदिनानि यावबुबुदस्वरूपं भवति. ततः प्रथममासे कपलप्रमाणा मांसपेशी जायते, द्वितीयमासे सैव घना मांसपीडिका जवति. तृतीयमासे मातुर्दोहदं जनयति, चतुर्थेमासे मातुरंगानि पीड्यति, पंचमे मासे स जीवस्तस्या मांसपिंडिकातोंकुरवत्पाणिदयं पादद्वयं मस्तकं चेत्येतान पंचावयवान निष्पादयति, षष्टे मासे पित्तं शोणितं च निष्पादयति, सप्तमे मासे सप्त शतानि स्नसाः पंचशतानि मांसपेशीनवधमनीनाडीविशेषान सार्वत्रिकोटिरोमकूपांश्च निष्पादयति. अष्टमे मासे ईषदूननिष्पन्नो जवति, नवमे मासे च सुनिष्पन्नसमस्तां For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy