________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-जोक्ता अजोल
प्रबोधः
गोक्ता बवेति पदार्थः, सामायिकस्थो हि जव्यात्मा एतत्स्वरूप एव भवति. यदुक्तं -निंदपसंसासु समो । समो अमाणवमाणकारीसु ॥ समसयणपरयणमणो । सा.
माश्यसंगमो जीवो ॥ १॥ इह प्राक्सूचितदमदंतवृत्तांतस्त्वयं॥३०॥
हस्तिशीर्षनगरे दमदंतो राजा प्रवलबलसमृध्युिक्तः सुखेन राज्यं पालयतिस्म. तस्मिन्नवसरे हस्तिनापुरे पांमवाः कौरवाश्च राज्यं पालयामासुः, तेषां च दमदंतेन साई सीमानिमित्तको महान विवादः समजनि. तत एकदा दमदंते जरासंधनृपस्य सेवार्थ गते सति पांडवैः कौरवैश्च तद्देशो नमः, तदा तत्प्रवृत्तिं श्रुत्वाठोदमदंतनृपःस. द्योबहुबलं समादाय हस्तिनापुरोपरि समागतः,तत्र चोगयेषामन्योन्यं महाळं संजातं, परं दैववशात्पांडवाः कौरवाश्च जमाः. दमदंतस्तु संप्राप्तजयो विजयढक्कां वादयन् स्व स्थानमायातः । ततः कियत्यपि काले गते सति स दमदंत एकदा संध्यायां पंचवर्ण | वादलस्वरूपं विलोक्य संप्राप्तवराग्यः संसारस्वरूपमपि तादृशमेवासारं विनावयन प्रत्ये.
For Private and Personal Use Only