________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रात्म- व तप्तायसगोलकोपमः ॥ सामायिकाव स्थित एष निश्चितं । मुहर्त्तमात्रं जवतीह तप्रबोधः
सखः ॥६॥ व्याख्या-हास्मिन् संसारे गृही त्रसेषु स्थावरेषु च जीवसमूहेषु स.
दैव संतापकत्वात्तप्तलोहगोलकतुल्यो वर्त्तते. सामायिकेऽवस्थितः पुनरेष गृहस्थो मु. ॥३०४॥
हर्समात्रं घटिकादयं यावत् निश्चितं तेषां जीवानां सखा मित्रं भवति, आरंणवर्जितत्वात्. इह सावद्ययोगप्रत्याख्यानरूपस्य सामायिकस्य मुहर्तमानता सिद्धांतेऽनुक्तापि झातव्या. प्रत्याख्यानकालस्य जघन्यतोऽपि मुहूर्त्तमात्रत्वान्नमस्कारमहितप्रत्याख्यानवदिति. अय दृष्टांतो दर्शाते-सदैव सामायिकशुष्वृत्ति-नेिपमानेपि समानभावः ॥ मुनीश्वरः श्रीदमदंतसंझो । बनूख सतसमृधियोगी ॥ ६१ ॥व्याख्या-स दैव निरंतरं सामायिके शुछा वृत्तिर्वर्तनं यस्य स तथोक्तः, अत एव मानेऽपमानेऽ. पितुल्यमनोव्यापारः.
एवंविधः श्रीदमदंतनामा मुनीश्वरः सतायाः सम्यक्त्वस्वरूपायाः समृोंगी
For Private and Personal Use Only