________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥३०३॥
यात्म- सामायिकस्थितस्य कृत्यं दयते-सामायिकस्थः प्रवरागमार्थ । पृढन्महात्माचरितं स्म प्रबोधः
रेच्च ।। आलस्यनिडाविकथादिदोषान् । विवर्जयेत् शुष्मना दयाबुः॥रणा स्पष्टं, न वरं बालस्यादिदोषास्त्वमी-बालस्य १ निद्रा २ पालिका ३ अस्थिरासन ४ दृष्टिपरिवृत्ति ५ कार्यातरप्रवृत्ति ६ भित्त्याद्युपष्टंन । अत्यंगोपांगगोपन ७ देहमलोत्तारण ए अंगुब्यादिमोटन १० विश्रामणा ११ कंन्यनानि १५ दादश कायदोषाः. तथा कुवचन १ अविमृश्यजस्पन ५ प्रतिघातवचन ३ यथादजल्पन । संस्तववचन ५ कलह ६ विकथा ७ नपहासवचन उ त्वरितवचन ए गमनागमनकथ्यनानि १० दशैते वच. नदोषाः। . तथा अविवेक १ यशःकीर्त्यजिलाप २ लोनार्थिता ३ अहंकार । जय ५ निदानार्थिता ६ संशय 9 रोष अविनय ए अक्तयश्च १० दशैते मनोदोषाः । एते | सर्वेऽपि द्वात्रिंशदोषाः सामायिके वाः, किंच-गृही त्रसस्थावरजंतुराशिषु । सदै
For Private and Personal Use Only