SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra स्यात्म प्रबोधः ॥ ३०६ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कबुतया प्रव्रजितः, ततः प्रतिग्रामं विहरन् एकदा दस्तिनापुरे प्रतोट्या बहिर्देशे स कायोत्सर्गेण तस्थौ तदा राजवाटिकां गवह्निः पांडवै मार्गे तं मुनिं विलोक्य कोऽयं मुनिरिति सेवकेन्यः पृष्टं, तैरुक्तं दमदंतराजर्षिरयं ततः पांडवैः सद्योऽश्वेभ्य उत्तीर्य स द प्रदक्षिणालयं वा मुनिं प्रणम्य तस्य द्विविधमपि बलं प्रशस्याग्रे चलितं तदनंतरं कौरवाः समेताः, तेषु च वृद्धेन दुर्योधनेन तथैव प्रश्नपूर्वकं तं दमदंतं विज्ञायाहोऽयं त्वस्माकं रिपुरस्ति यस्य तु मुखमपि न दृश्यमित्यादिदुर्वाक्यैस्तं तिरस्कृय स क्रोधं साधुसंमुखं बीजपुरफलं प्रदिप्याग्रे चलितं. ततस्तदनुगद्भिः सर्वैरपि सैनिकैर्यथा राजा तथा प्रतिन्यायात् काष्टधूलीपाषाणादेर्निक्षेपान्मुनेः समंतादुच्चैस्तरं चत्वRana far. inवा यथेचं वने की मां विधाय पश्चाहलमाना मार्गे मुनिस्थावरं विलोक्य लोकेन्यः प्रश्नपूर्वकं तत्सर्वं कौरवकृतं दुश्चरितमवगम्य सद्यस्तत्रागत्य पाषाणादिदूरीकरणपूर्वकं तं दमदंतराजर्षि विधिनाविंद्य नमस्कृत्य च स्व For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy