SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः यात्म-] स्थानं गताः, तदानीमित्थं पांडवैर्मानितः कौरवैश्वापमानितोऽपि स मुनीश्वरः स्वमन सोजयत्र समजावं बभार मनागपि रागद्वेषौ न कृतवान् . ततः स मुनिर्बहुकालं चारि त्रमाराध्य प्रांते नत्तमगतिजाम्बव. ॥ ति दमंदतराजर्षिकथानकं ॥ एवमन्यैरपि 1304m निजगुणाभिलाषुकैः सामायिके स्थिरमनःपरिणामैव्यं. अत्र भावना-धन्ना ते जियलोए । जावजी करंति जे समणा ॥ सामाश्यं विसुळं । निच्चं एवं विचिंतिज्जा ॥ १॥ कश्याणु अहं दिकं । जावज्जी जहनि समणो। निस्संगो विहरिस्सं । एवं च मणेण चिंतिका ॥शा इति जावितं प्रथमं शिदाव्रतं ॥अय द्वितीय देशावकाशिकवतं जाव्यते-मुत्कालानां नियमानां देशे संदिप्तविनागेऽवकाशोऽव. स्थानं देशावकाशस्तेन निर्वृत्तं देशावकाशिकवतं नाव्यते. प्राणातिपातविरमणं विना सर्वेषां व्रतानां यत्प्रत्यहं संदेपो विधीयते तद्रूपं यद्वतं तद्देशावकाशिकवतमुच्यते. | अयमर्थः-व्रतप्रतिपत्तिसमये गृहीतस्याजीवितावधिकस्य दिखतस्य दिशावकाशि For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy