________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | कत्वं बोध्यमिति. तथाहि
पुत्वं गहियस्स दिसा-वयस्स सव्ववयादिणं ॥ जो संखेवो देसा–वगासिप्रबोधः
अं तं वयं विश्वं ॥ १ ॥ नक्तार्या, अत्राहकाः दिवृत्तसंक्षेपकरणं शेषव्रतसंक्षेपकर॥३०॥
णस्याप्युपलदणं दृष्टव्यं, तेषामपि संक्षेपस्यावश्यं कर्त्तव्यत्वात् , प्रतिव्रतं च दिवसपदाद्यवधिना संक्षेपकरणस्य जिन्नवते हादशवतानीति शंख्याविरोधः स्यादिति. एतेन देशावकाशिकं दिखतस्यैव विषय इति शंका निरस्ता. यच्च — दिसिवयगहियस्स दिसापरिमाणस्स पदिणं परिमाणकरणं देसावगासियति ' मूलसूत्रं तदुपलदाणत्वेन व्याख्येयं; सूचामात्रकारित्वात सूत्रस्येति. तया च चूर्णिः-एवं सववएसु । जे पमाणा ठविधा ते पुणो पुणो ॥ दिवस नसारेश। देवसीयान रत्तिन सारे ॥१॥ इति. अयात्र व्रते दृष्टांतो दर्शाते-आसन्ननरकावास-श्चममतिश्चमकौशीकः सर्पः ॥ देशावकाशिकेना-टमकल्पं सत्वरं नीतः ॥ १ ॥ आर्यार्थः सुबोधः गावार्थस्तु !
For Private and Personal Use Only